B 528-7 Vatsalārcanadeśabalividhi

Manuscript culture infobox

Filmed in: B 528/7
Title: Vatsalārcanadeśabalividhi
Dimensions: 28.5 x 13 cm x 74 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/602
Remarks:


Reel No. B 528/7

Inventory No. 86395

Title Vatsalārcanadeśavalividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 13.0 cm

Binding Hole(s)

Folios 74

Lines per Folio 9

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 86395

Manuscript Features

double exposure of 72v–73r


Excerpts

Beginning

❖ oṁ namaḥ śrīguruve namaḥ || ||


atha siddhāgniko(!) ty āhutiyajñavarṣavarddhanadeśavalividhiḥ || || tritatvatvena ācamya ||

hrāṁ ātmatatvāya svāhā hrīṁ vidyātatvāya svāhā || hrūṁ sivatatvāya svāhā || || adyādi || vācya(!) ||

sūryyārghaṃ ||


varṇāntaṃ bījam uddṛtya tasyopari śivaṃ nyaset ||

ādimadhyāvasāneṣu agnitrayabhūṣitaṃ || (!)


marmmaṇā dīpitaṃ kṛtvā sāvitryā varabhūṣite ||

eṣa kūṭavarah śreṣṭo mahāmārttaṇḍabhairavaḥ ||


arghaṃ namaḥ || (fol. 1v1–5)


End

amba pūrvvagataṃ padaṃ bhagavatī caitanyarūpātmikā

jñānecchābakurā tathā halihalau brahmāmarīcitrakaṃ

bhāsvabhairavapaṃkaja tadanu ca śrīyoginīpaṃcakaṃ

candrārkkāvamarīciṣaṭkam amalaṃ pātu nityaṃ śrīkujā || || ‥‥‥‥ṅāvavalivisarjanayāya || ||

daśaṅuyakaṃ valiholake vājanasurddhā || || (fol. 73v8–74r4)


Colophon

iti varṣavarddhanadeśavalividhi(!) samāptaḥ || || śubha(!) (fol. 74r4)

Microfilm Details

Reel No. B 528/7

Date of Filming 12-09-1973

Exposures 77

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 29-11-2011

Bibliography